Mantras for Wealth | Sri Maha Lakshmi Ashtothram 108 [Ashtottara Satanamavali] | with lyrics

65



Shri Lakshmi Ashtothram Satanama Slokam with Sanskrit Lyrics ¦

TEXT:
dEvyuvaacha
dEvadEva! mahaadEva! trikaalagnya! mahESvara!
karuNaakara dEvESa! bhaktaanugrahakaaraka! ||
aShTOttara SataM lakShmyaaH SrOtumicChaami tattvataH ||

देव्युवाच
देवदेव! महादेव! त्रिकालज्ञ! महेश्वर!
करुणाकर देवेश! भक्तानुग्रहकारक! ॥
अष्टोत्तर शतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ॥

eeSvara uvaacha
dEvi! saadhu mahaabhaagE mahaabhaagya pradaayakam |
sarvaiSvaryakaraM puNyaM sarvapaapa praNaaSanam ||
sarvadaaridrya SamanaM SravaNaadbhukti muktidam |
raajavaSyakaraM divyaM guhyaad-guhyataraM param ||
durlabhaM sarvadEvaanaaM chatuShShaShTi kaLaaspadam |
padmaadeenaaM varaaMtaanaaM nidheenaaM nityadaayakam ||
samasta dEva saMsEvyam aNimaadyaShTa siddhidam |
kimatra bahunOktEna dEvee pratyakShadaayakam ||
tava preetyaadya vakShyaami samaahitamanaaSSRuNu |
aShTOttara Satasyaasya mahaalakShmistu dEvataa ||
kleeM beeja padamityuktaM Saktistu bhuvanESvaree |
aMganyaasaH karanyaasaH sa ityaadi prakeertitaH ||

ईश्वर उवाच
देवि! साधु महाभागे महाभाग्य प्रदायकम् ।
सर्वैश्वर्यकरं पुण्यं सर्वपाप प्रणाशनम् ॥
सर्वदारिद्र्य शमनं श्रवणाद्भुक्ति मुक्तिदम् ।
राजवश्यकरं दिव्यं गुह्याद्-गुह्यतरं परम् ॥
दुर्लभं सर्वदेवानां चतुष्षष्टि कलास्पदम् ।
पद्मादीनां वरान्तानां निधीनां नित्यदायकम् ॥
समस्त देव संसेव्यम् अणिमाद्यष्ट सिद्धिदम् ।
किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् ॥
तव प्रीत्याद्य वक्ष्यामि समाहितमनाश्शृणु ।
अष्टोत्तर शतस्यास्य महालक्ष्मिस्तु देवता ॥
क्लीं बीज पदमित्युक्तं शक्तिस्तु भुवनेश्वरी ।
अङ्गन्यासः करन्यासः स इत्यादि प्रकीर्तितः ॥

………

===========================================

INFO:
Monitor : Lakshmi Ashtotara Shatanama Stotram
Album : Day by day Prayers On Lakshmi
Singer : T S Ranganathan

#LakshmiSongs
#LakshmiMantras
#Diwali2018

source