Ganapati Atharvashirsha | Lyrics in English with That means | Ganesh Chaturthi Particular

137



Ganpati Atharvashirsha is a stotra devoted to Lord Ganesha, who is taken into account because the prime deity within the Hindu pantheon. The stotra expounds on how Lord Ganesha is the foremost Brahmin, the supreme entity, and the essence of all dwelling and non-living issues concurrently. Utilizing this stotra, one can provide his/her heartfelt prayers to the Elephant God.

Shri Ganeshaya namaha |
Om bhadram karnebhih shrunuyam devaaha | Bhadram pashchemakshabhirya jatraha |
Sthirairangaistushtuvamsastanubhih | Vyashem devahitam yadayuhu
Om swasti na Indro vrudhashravaha | Swasti nah pusha vishvavedaah |
Swasti nastaakshyo arishtanemih | Swasti no bruhaspatirdadhatu |
|| Om Shantih Shantih Shantih ||

Om namaste Ganapataye
Twameva Pratyksham Tatvamasi | Twameva Kevalam Kartasi |
Twameva Kevalam Dhartasi | Twameva Kevalam Hartasi |
Twameva Sarvam Khalvidam Brahmasi |
Twam Sakashadatamasi Nityam || 1 ||
Rutam vachami | Satyam vachmi || 2 ||
Ava Twam Mam | Ava Vaktaram | Ava Shrotaram |
Ava Dataram | Ava Dhataram |
Avanuchanavamshishyam Ava Pashchattat | Ava Purasttat |
Avotarattat | Ava Dakshinattat | Ava Chordhvattat |
Ava Dharattat | Sarvato Mam Pahi Pahi Samantat || 3 ||
Twam Vangamaystyam Chinmayaha | Twam Anandmayastvam Brahmamaya |
Twam Satchidanandadvitiyosi |
Twam Pratyaksham Brahmasi |
Twam Dnyanamayo Vidnyanmayosi || 4 ||
Sarvam Jagadidam Twatto Jayate |
Sarvam Jagadidam Twattastishthati |
Sarvam Jagadidam Twayi Layamesheti |
Sarvam Jagadidam Twayi Pratyeti |
Twam Bhumiraponalo Nilo Nabhaha |
Twam Chatwari Vakpadani || 5 ||
Twam Gunatrayatitaha | (Twam Avasthaatrayatitaha |)
Twam Dehatrayatitaha | Twam Kalatrayatitaha |
Twam Muladharasthitosi Nityam | Twam Shaktitrayatmakaha |
Twaam Yogino Dhyayanti Nityam |
Twam Brahma tvam, Twam Vishnustvam Rudrastvam
Indrastvam Agnistvam Vayustvam Suryastvam Chandramastvam Brahmabhurbhuvaswarom || 6 ||
Ganadhim Purvamuchharya Varnadim Tadanuntaram |
Anuswara Parataraha | Ardhendulasitam | Tarena Ruddham | Etattava Manuswaroopam | Gakarah Purvaroopam |
Aakaro Madhyamarupam | Anuswaraschyantyarupam |
Binduruttararupam | Nadah Sandhanam | Sanhita Sandhih | Saisha Ganeshvidhya | Ganakarushih | Nichrudgayatrichandaha | Ganapatirdevata |
Om Gan Ganapataye Namaha || 7 ||
Ekadantaya Vidmahe | Vakaratundaya Dhimahi |
Tanno Dantih Prachodayat || 8 ||
Ekadantam Chaturhastam Pashmankushdharinam |
Radam Cha Varadam Hasteirbibhranam Mushakadwajam |
Raktam Lambodaram Shurpakarnakam Raktavasasam |
Raktagandhanuliptangam Raktapushpaih Supujitam |
Bhaktanukampinam Devam Jagatkaranamchyutam |
Aavirbhutam Cha Shrushtyadou Prakruteih Purushatparam |
Evam Dhyayati Yo Nityam Sa Yogi Yoginam Varah || 9 ||
Namo Vratapataye Namo Ganapataye Namaha Pramathpataye Namaste Astu Lambodaraya Ekadantaya Vighnashine Shivasutaya
Varadamurtaye Namo Namaha || 10 || ​
Etadatharvasirsham yodhiite | Sa brahmabuyaya kalpate |
Sa sarvavignairna badhyate | sa sarvatah sukamedhate |
Sa panchamahapapat pramuchyate |
Sayamadhiyano divasakrutam papan naashayati | Prataradhiyano ratrikrutam papan naashayati |
Sayam pratah prayunjjano apapo bhavati | Sarvatraadhiyanopavigno bhavati |
Dharmaarthakamamokshan cha vindati |
Idam atharvasirsham asishyaya na deyam |
Yo yadi mohaddasyati sa papiyan bavati | Sahasraavartanaat |
yam yan kaamamadhiite tan tamanena saadhayet || 11 ||
Anena ganapatimabishinchati | Sa vagmi bhavati | Chatuthryamanasnan japati sa vidyavan bhavati | Ityatharvanavakyam | brahmadyavaranam vidyaat |
Na bibheti kadachaneti || 12 ||
Yo durvankurairyajati | sa vaishravanopamo bhavati |
Yo lajairyajati, sa yashovan bhavati | Sa medhavan bhavati |
Yo modakasahasrena yajati | Sa vanchitaphalamavapnoti |
Yah sajyasamidbhiryajati Sa sarvam labhate, sa sarvam labhate || 13 ||
Ashtau brahmanaan samyaggrahayitva, Suryavarchasvi bhavati |
Suryagrahe mahanadyam pratimasannidhau va japtva, siddhamantro bhavati |
Mahavighnaat pramuchyate | mahadoshat pramuchyate |
Mahapaapaat pramuchyate |
Sa sarvavid bhavati, sa sarvavid bhavati |
Ya evam veda Ityupanishat || 14 ||

#Mantra #Bhajan #Aarti #devotionalsongs #gayatrimantra #bhaktisongs #shivmantra #ganeshmantra #hanumanchalisa #saibabasongs #ganeshchaturthi #ganeshaarti #ganeshsongs #ganeshbhajan

For widespread Mantras, Bhajans, Aartis, Devotional Songs and Darshan
SUBSCRIBE to: http://www.youtube.com/person/bhaktisongs?sub_confirmation=1
Sai Devotees can now watch Unique Sai Baba movies, Aartis, Bhajans & Chants
SUBSCRIBE to – https://www.youtube.com/person/saibhaktihd?sub_confirmation=1
For extra Indian Devotional Movies, Click on right here
Divine India: https://www.youtube.com/person/TheDivineIndia?sub_confirmation=1
Gurbani: https://www.youtube.com/person/gurbani
Like, Remark and Share this video with everybody you’re keen on.
Join with us on:-
Fb: https://www.fb.com/ShemarooBhakti/
Twitter – https://twitter.com/BhaktiDeShakti
Pinterest – https://in.pinterest.com/shemaroo/
Google+ – https://plus.google.com/+shemaroo

source